घटनम् _ghaṭanam _ना _nā

घटनम् _ghaṭanam _ना _nā
घटनम् ना [घट्-ल्युट्]
1 Effort, exertion.
-2 Hap- pening, occurring; तदेषा दैवघटना Ks.122.33.
-3 Accom- plishment, bringing about, effecting; as in अघटितघटना; यन्माहात्म्यवशेन यान्ति घटनां कार्याणि निर्यन्त्रणाम् Rāj. T.4.365.
-4 Joining, union, mixing or bringing together, combi- nation; तप्तेन तप्तमयसा घटनाय योग्यं V.2.16; देहद्वयार्धघटना रचितम् K.239; U.3.13.
-5 Making, forming, shaping.
-6 Motion.
-7 Strife, hostility; इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे Pt.1.159.
-8 (-ना) A troop of elephants.
-9 A literary composition.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”