- घटनम् _ghaṭanam _ना _nā
- घटनम् ना [घट्-ल्युट्]1 Effort, exertion.-2 Hap- pening, occurring; तदेषा दैवघटना Ks.122.33.-3 Accom- plishment, bringing about, effecting; as in अघटितघटना; यन्माहात्म्यवशेन यान्ति घटनां कार्याणि निर्यन्त्रणाम् Rāj. T.4.365.-4 Joining, union, mixing or bringing together, combi- nation; तप्तेन तप्तमयसा घटनाय योग्यं V.2.16; देहद्वयार्धघटना रचितम् K.239; U.3.13.-5 Making, forming, shaping.-6 Motion.-7 Strife, hostility; इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे Pt.1.159.-8 (-ना) A troop of elephants.-9 A literary composition.
Sanskrit-English dictionary. 2013.